Declension table of aparādhakṣamā

Deva

FeminineSingularDualPlural
Nominativeaparādhakṣamā aparādhakṣame aparādhakṣamāḥ
Vocativeaparādhakṣame aparādhakṣame aparādhakṣamāḥ
Accusativeaparādhakṣamām aparādhakṣame aparādhakṣamāḥ
Instrumentalaparādhakṣamayā aparādhakṣamābhyām aparādhakṣamābhiḥ
Dativeaparādhakṣamāyai aparādhakṣamābhyām aparādhakṣamābhyaḥ
Ablativeaparādhakṣamāyāḥ aparādhakṣamābhyām aparādhakṣamābhyaḥ
Genitiveaparādhakṣamāyāḥ aparādhakṣamayoḥ aparādhakṣamāṇām
Locativeaparādhakṣamāyām aparādhakṣamayoḥ aparādhakṣamāsu

Adverb -aparādhakṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria