Declension table of aparāddha

Deva

MasculineSingularDualPlural
Nominativeaparāddhaḥ aparāddhau aparāddhāḥ
Vocativeaparāddha aparāddhau aparāddhāḥ
Accusativeaparāddham aparāddhau aparāddhān
Instrumentalaparāddhena aparāddhābhyām aparāddhaiḥ aparāddhebhiḥ
Dativeaparāddhāya aparāddhābhyām aparāddhebhyaḥ
Ablativeaparāddhāt aparāddhābhyām aparāddhebhyaḥ
Genitiveaparāddhasya aparāddhayoḥ aparāddhānām
Locativeaparāddhe aparāddhayoḥ aparāddheṣu

Compound aparāddha -

Adverb -aparāddham -aparāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria