Declension table of aparṇa_2

Deva

NeuterSingularDualPlural
Nominativeaparṇam aparṇe aparṇāni
Vocativeaparṇa aparṇe aparṇāni
Accusativeaparṇam aparṇe aparṇāni
Instrumentalaparṇena aparṇābhyām aparṇaiḥ
Dativeaparṇāya aparṇābhyām aparṇebhyaḥ
Ablativeaparṇāt aparṇābhyām aparṇebhyaḥ
Genitiveaparṇasya aparṇayoḥ aparṇānām
Locativeaparṇe aparṇayoḥ aparṇeṣu

Compound aparṇa -

Adverb -aparṇam -aparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria