सुबन्तावली ?अपप्रोषित

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपप्रोषितम् अपप्रोषिते अपप्रोषितानि
सम्बोधनम्अपप्रोषित अपप्रोषिते अपप्रोषितानि
द्वितीयाअपप्रोषितम् अपप्रोषिते अपप्रोषितानि
तृतीयाअपप्रोषितेन अपप्रोषिताभ्याम् अपप्रोषितैः
चतुर्थीअपप्रोषिताय अपप्रोषिताभ्याम् अपप्रोषितेभ्यः
पञ्चमीअपप्रोषितात् अपप्रोषिताभ्याम् अपप्रोषितेभ्यः
षष्ठीअपप्रोषितस्य अपप्रोषितयोः अपप्रोषितानाम्
सप्तमीअपप्रोषिते अपप्रोषितयोः अपप्रोषितेषु

समास अपप्रोषित

अव्यय ॰अपप्रोषितम् ॰अपप्रोषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria