Declension table of ?apaproṣita

Deva

NeuterSingularDualPlural
Nominativeapaproṣitam apaproṣite apaproṣitāni
Vocativeapaproṣita apaproṣite apaproṣitāni
Accusativeapaproṣitam apaproṣite apaproṣitāni
Instrumentalapaproṣitena apaproṣitābhyām apaproṣitaiḥ
Dativeapaproṣitāya apaproṣitābhyām apaproṣitebhyaḥ
Ablativeapaproṣitāt apaproṣitābhyām apaproṣitebhyaḥ
Genitiveapaproṣitasya apaproṣitayoḥ apaproṣitānām
Locativeapaproṣite apaproṣitayoḥ apaproṣiteṣu

Compound apaproṣita -

Adverb -apaproṣitam -apaproṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria