Declension table of apapāṭha

Deva

MasculineSingularDualPlural
Nominativeapapāṭhaḥ apapāṭhau apapāṭhāḥ
Vocativeapapāṭha apapāṭhau apapāṭhāḥ
Accusativeapapāṭham apapāṭhau apapāṭhān
Instrumentalapapāṭhena apapāṭhābhyām apapāṭhaiḥ apapāṭhebhiḥ
Dativeapapāṭhāya apapāṭhābhyām apapāṭhebhyaḥ
Ablativeapapāṭhāt apapāṭhābhyām apapāṭhebhyaḥ
Genitiveapapāṭhasya apapāṭhayoḥ apapāṭhānām
Locativeapapāṭhe apapāṭhayoḥ apapāṭheṣu

Compound apapāṭha -

Adverb -apapāṭham -apapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria