सुबन्तावली ?अपमीतवत्

Roma

पुमान्एकद्विबहु
प्रथमाअपमीतवान् अपमीतवन्तौ अपमीतवन्तः
सम्बोधनम्अपमीतवन् अपमीतवन्तौ अपमीतवन्तः
द्वितीयाअपमीतवन्तम् अपमीतवन्तौ अपमीतवतः
तृतीयाअपमीतवता अपमीतवद्भ्याम् अपमीतवद्भिः
चतुर्थीअपमीतवते अपमीतवद्भ्याम् अपमीतवद्भ्यः
पञ्चमीअपमीतवतः अपमीतवद्भ्याम् अपमीतवद्भ्यः
षष्ठीअपमीतवतः अपमीतवतोः अपमीतवताम्
सप्तमीअपमीतवति अपमीतवतोः अपमीतवत्सु

समास अपमीतवत्

अव्यय ॰अपमीतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria