सुबन्तावली ?अपमयिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपमयिष्यमाणम् अपमयिष्यमाणे अपमयिष्यमाणानि
सम्बोधनम्अपमयिष्यमाण अपमयिष्यमाणे अपमयिष्यमाणानि
द्वितीयाअपमयिष्यमाणम् अपमयिष्यमाणे अपमयिष्यमाणानि
तृतीयाअपमयिष्यमाणेन अपमयिष्यमाणाभ्याम् अपमयिष्यमाणैः
चतुर्थीअपमयिष्यमाणाय अपमयिष्यमाणाभ्याम् अपमयिष्यमाणेभ्यः
पञ्चमीअपमयिष्यमाणात् अपमयिष्यमाणाभ्याम् अपमयिष्यमाणेभ्यः
षष्ठीअपमयिष्यमाणस्य अपमयिष्यमाणयोः अपमयिष्यमाणानाम्
सप्तमीअपमयिष्यमाणे अपमयिष्यमाणयोः अपमयिष्यमाणेषु

समास अपमयिष्यमाण

अव्यय ॰अपमयिष्यमाणम् ॰अपमयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria