Declension table of apaiśuna

Deva

NeuterSingularDualPlural
Nominativeapaiśunam apaiśune apaiśunāni
Vocativeapaiśuna apaiśune apaiśunāni
Accusativeapaiśunam apaiśune apaiśunāni
Instrumentalapaiśunena apaiśunābhyām apaiśunaiḥ
Dativeapaiśunāya apaiśunābhyām apaiśunebhyaḥ
Ablativeapaiśunāt apaiśunābhyām apaiśunebhyaḥ
Genitiveapaiśunasya apaiśunayoḥ apaiśunānām
Locativeapaiśune apaiśunayoḥ apaiśuneṣu

Compound apaiśuna -

Adverb -apaiśunam -apaiśunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria