Declension table of apahnuta

Deva

MasculineSingularDualPlural
Nominativeapahnutaḥ apahnutau apahnutāḥ
Vocativeapahnuta apahnutau apahnutāḥ
Accusativeapahnutam apahnutau apahnutān
Instrumentalapahnutena apahnutābhyām apahnutaiḥ apahnutebhiḥ
Dativeapahnutāya apahnutābhyām apahnutebhyaḥ
Ablativeapahnutāt apahnutābhyām apahnutebhyaḥ
Genitiveapahnutasya apahnutayoḥ apahnutānām
Locativeapahnute apahnutayoḥ apahnuteṣu

Compound apahnuta -

Adverb -apahnutam -apahnutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria