Declension table of apahita

Deva

NeuterSingularDualPlural
Nominativeapahitam apahite apahitāni
Vocativeapahita apahite apahitāni
Accusativeapahitam apahite apahitāni
Instrumentalapahitena apahitābhyām apahitaiḥ
Dativeapahitāya apahitābhyām apahitebhyaḥ
Ablativeapahitāt apahitābhyām apahitebhyaḥ
Genitiveapahitasya apahitayoḥ apahitānām
Locativeapahite apahitayoḥ apahiteṣu

Compound apahita -

Adverb -apahitam -apahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria