Declension table of ?apahata

Deva

MasculineSingularDualPlural
Nominativeapahataḥ apahatau apahatāḥ
Vocativeapahata apahatau apahatāḥ
Accusativeapahatam apahatau apahatān
Instrumentalapahatena apahatābhyām apahataiḥ apahatebhiḥ
Dativeapahatāya apahatābhyām apahatebhyaḥ
Ablativeapahatāt apahatābhyām apahatebhyaḥ
Genitiveapahatasya apahatayoḥ apahatānām
Locativeapahate apahatayoḥ apahateṣu

Compound apahata -

Adverb -apahatam -apahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria