सुबन्तावली ?अपहत

Roma

पुमान्एकद्विबहु
प्रथमाअपहतः अपहतौ अपहताः
सम्बोधनम्अपहत अपहतौ अपहताः
द्वितीयाअपहतम् अपहतौ अपहतान्
तृतीयाअपहतेन अपहताभ्याम् अपहतैः अपहतेभिः
चतुर्थीअपहताय अपहताभ्याम् अपहतेभ्यः
पञ्चमीअपहतात् अपहताभ्याम् अपहतेभ्यः
षष्ठीअपहतस्य अपहतयोः अपहतानाम्
सप्तमीअपहते अपहतयोः अपहतेषु

समास अपहत

अव्यय ॰अपहतम् ॰अपहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria