Declension table of ?apahastitavat

Deva

MasculineSingularDualPlural
Nominativeapahastitavān apahastitavantau apahastitavantaḥ
Vocativeapahastitavan apahastitavantau apahastitavantaḥ
Accusativeapahastitavantam apahastitavantau apahastitavataḥ
Instrumentalapahastitavatā apahastitavadbhyām apahastitavadbhiḥ
Dativeapahastitavate apahastitavadbhyām apahastitavadbhyaḥ
Ablativeapahastitavataḥ apahastitavadbhyām apahastitavadbhyaḥ
Genitiveapahastitavataḥ apahastitavatoḥ apahastitavatām
Locativeapahastitavati apahastitavatoḥ apahastitavatsu

Compound apahastitavat -

Adverb -apahastitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria