Declension table of apahastitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apahastitavān | apahastitavantau | apahastitavantaḥ |
Vocative | apahastitavan | apahastitavantau | apahastitavantaḥ |
Accusative | apahastitavantam | apahastitavantau | apahastitavataḥ |
Instrumental | apahastitavatā | apahastitavadbhyām | apahastitavadbhiḥ |
Dative | apahastitavate | apahastitavadbhyām | apahastitavadbhyaḥ |
Ablative | apahastitavataḥ | apahastitavadbhyām | apahastitavadbhyaḥ |
Genitive | apahastitavataḥ | apahastitavatoḥ | apahastitavatām |
Locative | apahastitavati | apahastitavatoḥ | apahastitavatsu |