सुबन्तावली ?अपहस्तितवत्

Roma

पुमान्एकद्विबहु
प्रथमाअपहस्तितवान् अपहस्तितवन्तौ अपहस्तितवन्तः
सम्बोधनम्अपहस्तितवन् अपहस्तितवन्तौ अपहस्तितवन्तः
द्वितीयाअपहस्तितवन्तम् अपहस्तितवन्तौ अपहस्तितवतः
तृतीयाअपहस्तितवता अपहस्तितवद्भ्याम् अपहस्तितवद्भिः
चतुर्थीअपहस्तितवते अपहस्तितवद्भ्याम् अपहस्तितवद्भ्यः
पञ्चमीअपहस्तितवतः अपहस्तितवद्भ्याम् अपहस्तितवद्भ्यः
षष्ठीअपहस्तितवतः अपहस्तितवतोः अपहस्तितवताम्
सप्तमीअपहस्तितवति अपहस्तितवतोः अपहस्तितवत्सु

समास अपहस्तितवत्

अव्यय ॰अपहस्तितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria