Declension table of ?apahastayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeapahastayiṣyantī apahastayiṣyantyau apahastayiṣyantyaḥ
Vocativeapahastayiṣyanti apahastayiṣyantyau apahastayiṣyantyaḥ
Accusativeapahastayiṣyantīm apahastayiṣyantyau apahastayiṣyantīḥ
Instrumentalapahastayiṣyantyā apahastayiṣyantībhyām apahastayiṣyantībhiḥ
Dativeapahastayiṣyantyai apahastayiṣyantībhyām apahastayiṣyantībhyaḥ
Ablativeapahastayiṣyantyāḥ apahastayiṣyantībhyām apahastayiṣyantībhyaḥ
Genitiveapahastayiṣyantyāḥ apahastayiṣyantyoḥ apahastayiṣyantīnām
Locativeapahastayiṣyantyām apahastayiṣyantyoḥ apahastayiṣyantīṣu

Compound apahastayiṣyanti - apahastayiṣyantī -

Adverb -apahastayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria