सुबन्तावली अपहस्तयिष्यन्तीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अपहस्तयिष्यन्ती | अपहस्तयिष्यन्त्यौ | अपहस्तयिष्यन्त्यः |
सम्बोधनम् | अपहस्तयिष्यन्ति | अपहस्तयिष्यन्त्यौ | अपहस्तयिष्यन्त्यः |
द्वितीया | अपहस्तयिष्यन्तीम् | अपहस्तयिष्यन्त्यौ | अपहस्तयिष्यन्तीः |
तृतीया | अपहस्तयिष्यन्त्या | अपहस्तयिष्यन्तीभ्याम् | अपहस्तयिष्यन्तीभिः |
चतुर्थी | अपहस्तयिष्यन्त्यै | अपहस्तयिष्यन्तीभ्याम् | अपहस्तयिष्यन्तीभ्यः |
पञ्चमी | अपहस्तयिष्यन्त्याः | अपहस्तयिष्यन्तीभ्याम् | अपहस्तयिष्यन्तीभ्यः |
षष्ठी | अपहस्तयिष्यन्त्याः | अपहस्तयिष्यन्त्योः | अपहस्तयिष्यन्तीनाम् |
सप्तमी | अपहस्तयिष्यन्त्याम् | अपहस्तयिष्यन्त्योः | अपहस्तयिष्यन्तीषु |