Declension table of ?apahastayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeapahastayiṣyamāṇam apahastayiṣyamāṇe apahastayiṣyamāṇāni
Vocativeapahastayiṣyamāṇa apahastayiṣyamāṇe apahastayiṣyamāṇāni
Accusativeapahastayiṣyamāṇam apahastayiṣyamāṇe apahastayiṣyamāṇāni
Instrumentalapahastayiṣyamāṇena apahastayiṣyamāṇābhyām apahastayiṣyamāṇaiḥ
Dativeapahastayiṣyamāṇāya apahastayiṣyamāṇābhyām apahastayiṣyamāṇebhyaḥ
Ablativeapahastayiṣyamāṇāt apahastayiṣyamāṇābhyām apahastayiṣyamāṇebhyaḥ
Genitiveapahastayiṣyamāṇasya apahastayiṣyamāṇayoḥ apahastayiṣyamāṇānām
Locativeapahastayiṣyamāṇe apahastayiṣyamāṇayoḥ apahastayiṣyamāṇeṣu

Compound apahastayiṣyamāṇa -

Adverb -apahastayiṣyamāṇam -apahastayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria