सुबन्तावली ?अपहस्तयिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपहस्तयिष्यमाणम् अपहस्तयिष्यमाणे अपहस्तयिष्यमाणानि
सम्बोधनम्अपहस्तयिष्यमाण अपहस्तयिष्यमाणे अपहस्तयिष्यमाणानि
द्वितीयाअपहस्तयिष्यमाणम् अपहस्तयिष्यमाणे अपहस्तयिष्यमाणानि
तृतीयाअपहस्तयिष्यमाणेन अपहस्तयिष्यमाणाभ्याम् अपहस्तयिष्यमाणैः
चतुर्थीअपहस्तयिष्यमाणाय अपहस्तयिष्यमाणाभ्याम् अपहस्तयिष्यमाणेभ्यः
पञ्चमीअपहस्तयिष्यमाणात् अपहस्तयिष्यमाणाभ्याम् अपहस्तयिष्यमाणेभ्यः
षष्ठीअपहस्तयिष्यमाणस्य अपहस्तयिष्यमाणयोः अपहस्तयिष्यमाणानाम्
सप्तमीअपहस्तयिष्यमाणे अपहस्तयिष्यमाणयोः अपहस्तयिष्यमाणेषु

समास अपहस्तयिष्यमाण

अव्यय ॰अपहस्तयिष्यमाणम् ॰अपहस्तयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria