Declension table of ?apahastayat

Deva

MasculineSingularDualPlural
Nominativeapahastayan apahastayantau apahastayantaḥ
Vocativeapahastayan apahastayantau apahastayantaḥ
Accusativeapahastayantam apahastayantau apahastayataḥ
Instrumentalapahastayatā apahastayadbhyām apahastayadbhiḥ
Dativeapahastayate apahastayadbhyām apahastayadbhyaḥ
Ablativeapahastayataḥ apahastayadbhyām apahastayadbhyaḥ
Genitiveapahastayataḥ apahastayatoḥ apahastayatām
Locativeapahastayati apahastayatoḥ apahastayatsu

Compound apahastayat -

Adverb -apahastayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria