सुबन्तावली ?अपहस्तयत्

Roma

पुमान्एकद्विबहु
प्रथमाअपहस्तयन् अपहस्तयन्तौ अपहस्तयन्तः
सम्बोधनम्अपहस्तयन् अपहस्तयन्तौ अपहस्तयन्तः
द्वितीयाअपहस्तयन्तम् अपहस्तयन्तौ अपहस्तयतः
तृतीयाअपहस्तयता अपहस्तयद्भ्याम् अपहस्तयद्भिः
चतुर्थीअपहस्तयते अपहस्तयद्भ्याम् अपहस्तयद्भ्यः
पञ्चमीअपहस्तयतः अपहस्तयद्भ्याम् अपहस्तयद्भ्यः
षष्ठीअपहस्तयतः अपहस्तयतोः अपहस्तयताम्
सप्तमीअपहस्तयति अपहस्तयतोः अपहस्तयत्सु

समास अपहस्तयत्

अव्यय ॰अपहस्तयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria