सुबन्तावली अपहारवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाअपहारवर्मा अपहारवर्माणौ अपहारवर्माणः
सम्बोधनम्अपहारवर्मन् अपहारवर्माणौ अपहारवर्माणः
द्वितीयाअपहारवर्माणम् अपहारवर्माणौ अपहारवर्मणः
तृतीयाअपहारवर्मणा अपहारवर्मभ्याम् अपहारवर्मभिः
चतुर्थीअपहारवर्मणे अपहारवर्मभ्याम् अपहारवर्मभ्यः
पञ्चमीअपहारवर्मणः अपहारवर्मभ्याम् अपहारवर्मभ्यः
षष्ठीअपहारवर्मणः अपहारवर्मणोः अपहारवर्मणाम्
सप्तमीअपहारवर्मणि अपहारवर्मणोः अपहारवर्मसु

समास अपहारवर्म

अव्यय ॰अपहारवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria