Declension table of apahāraka

Deva

NeuterSingularDualPlural
Nominativeapahārakam apahārake apahārakāṇi
Vocativeapahāraka apahārake apahārakāṇi
Accusativeapahārakam apahārake apahārakāṇi
Instrumentalapahārakeṇa apahārakābhyām apahārakaiḥ
Dativeapahārakāya apahārakābhyām apahārakebhyaḥ
Ablativeapahārakāt apahārakābhyām apahārakebhyaḥ
Genitiveapahārakasya apahārakayoḥ apahārakāṇām
Locativeapahārake apahārakayoḥ apahārakeṣu

Compound apahāraka -

Adverb -apahārakam -apahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria