Declension table of apahṛta

Deva

NeuterSingularDualPlural
Nominativeapahṛtam apahṛte apahṛtāni
Vocativeapahṛta apahṛte apahṛtāni
Accusativeapahṛtam apahṛte apahṛtāni
Instrumentalapahṛtena apahṛtābhyām apahṛtaiḥ
Dativeapahṛtāya apahṛtābhyām apahṛtebhyaḥ
Ablativeapahṛtāt apahṛtābhyām apahṛtebhyaḥ
Genitiveapahṛtasya apahṛtayoḥ apahṛtānām
Locativeapahṛte apahṛtayoḥ apahṛteṣu

Compound apahṛta -

Adverb -apahṛtam -apahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria