Declension table of apagṛha

Deva

NeuterSingularDualPlural
Nominativeapagṛham apagṛhe apagṛhāṇi
Vocativeapagṛha apagṛhe apagṛhāṇi
Accusativeapagṛham apagṛhe apagṛhāṇi
Instrumentalapagṛheṇa apagṛhābhyām apagṛhaiḥ
Dativeapagṛhāya apagṛhābhyām apagṛhebhyaḥ
Ablativeapagṛhāt apagṛhābhyām apagṛhebhyaḥ
Genitiveapagṛhasya apagṛhayoḥ apagṛhāṇām
Locativeapagṛhe apagṛhayoḥ apagṛheṣu

Compound apagṛha -

Adverb -apagṛham -apagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria