Declension table of apadravya

Deva

NeuterSingularDualPlural
Nominativeapadravyam apadravye apadravyāṇi
Vocativeapadravya apadravye apadravyāṇi
Accusativeapadravyam apadravye apadravyāṇi
Instrumentalapadravyeṇa apadravyābhyām apadravyaiḥ
Dativeapadravyāya apadravyābhyām apadravyebhyaḥ
Ablativeapadravyāt apadravyābhyām apadravyebhyaḥ
Genitiveapadravyasya apadravyayoḥ apadravyāṇām
Locativeapadravye apadravyayoḥ apadravyeṣu

Compound apadravya -

Adverb -apadravyam -apadravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria