Declension table of apada

Deva

NeuterSingularDualPlural
Nominativeapadam apade apadāni
Vocativeapada apade apadāni
Accusativeapadam apade apadāni
Instrumentalapadena apadābhyām apadaiḥ
Dativeapadāya apadābhyām apadebhyaḥ
Ablativeapadāt apadābhyām apadebhyaḥ
Genitiveapadasya apadayoḥ apadānām
Locativeapade apadayoḥ apadeṣu

Compound apada -

Adverb -apadam -apadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria