Declension table of apad

Deva

NeuterSingularDualPlural
Nominativeapāt apādī apādaḥ
Vocativeapāt apādī apādaḥ
Accusativeapādam apādī apādaḥ
Instrumentalapadā apādbhyām apādbhiḥ
Dativeapade apādbhyām apādbhyaḥ
Ablativeapadaḥ apādbhyām apādbhyaḥ
Genitiveapadaḥ apādoḥ apādām
Locativeapadi apādoḥ apātsu

Compound apat -

Adverb -apat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria