Declension table of apad

Deva

FeminineSingularDualPlural
Nominativeapāt apadī apādau apādaḥ
Vocativeapāt apādau apādaḥ
Accusativeapādam apādau apādaḥ
Instrumentalapadā apādbhyām apādbhiḥ
Dativeapade apādbhyām apādbhyaḥ
Ablativeapadaḥ apādbhyām apādbhyaḥ
Genitiveapadaḥ apādoḥ apādām
Locativeapadi apādoḥ apātsu

Compound apat -

Adverb -apat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria