Declension table of apabhraṃśita

Deva

NeuterSingularDualPlural
Nominativeapabhraṃśitam apabhraṃśite apabhraṃśitāni
Vocativeapabhraṃśita apabhraṃśite apabhraṃśitāni
Accusativeapabhraṃśitam apabhraṃśite apabhraṃśitāni
Instrumentalapabhraṃśitena apabhraṃśitābhyām apabhraṃśitaiḥ
Dativeapabhraṃśitāya apabhraṃśitābhyām apabhraṃśitebhyaḥ
Ablativeapabhraṃśitāt apabhraṃśitābhyām apabhraṃśitebhyaḥ
Genitiveapabhraṃśitasya apabhraṃśitayoḥ apabhraṃśitānām
Locativeapabhraṃśite apabhraṃśitayoḥ apabhraṃśiteṣu

Compound apabhraṃśita -

Adverb -apabhraṃśitam -apabhraṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria