Declension table of apabhraṃśita

Deva

MasculineSingularDualPlural
Nominativeapabhraṃśitaḥ apabhraṃśitau apabhraṃśitāḥ
Vocativeapabhraṃśita apabhraṃśitau apabhraṃśitāḥ
Accusativeapabhraṃśitam apabhraṃśitau apabhraṃśitān
Instrumentalapabhraṃśitena apabhraṃśitābhyām apabhraṃśitaiḥ apabhraṃśitebhiḥ
Dativeapabhraṃśitāya apabhraṃśitābhyām apabhraṃśitebhyaḥ
Ablativeapabhraṃśitāt apabhraṃśitābhyām apabhraṃśitebhyaḥ
Genitiveapabhraṃśitasya apabhraṃśitayoḥ apabhraṃśitānām
Locativeapabhraṃśite apabhraṃśitayoḥ apabhraṃśiteṣu

Compound apabhraṃśita -

Adverb -apabhraṃśitam -apabhraṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria