Declension table of apabhraṃśa

Deva

MasculineSingularDualPlural
Nominativeapabhraṃśaḥ apabhraṃśau apabhraṃśāḥ
Vocativeapabhraṃśa apabhraṃśau apabhraṃśāḥ
Accusativeapabhraṃśam apabhraṃśau apabhraṃśān
Instrumentalapabhraṃśena apabhraṃśābhyām apabhraṃśaiḥ apabhraṃśebhiḥ
Dativeapabhraṃśāya apabhraṃśābhyām apabhraṃśebhyaḥ
Ablativeapabhraṃśāt apabhraṃśābhyām apabhraṃśebhyaḥ
Genitiveapabhraṃśasya apabhraṃśayoḥ apabhraṃśānām
Locativeapabhraṃśe apabhraṃśayoḥ apabhraṃśeṣu

Compound apabhraṃśa -

Adverb -apabhraṃśam -apabhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria