Declension table of apāśrita

Deva

NeuterSingularDualPlural
Nominativeapāśritam apāśrite apāśritāni
Vocativeapāśrita apāśrite apāśritāni
Accusativeapāśritam apāśrite apāśritāni
Instrumentalapāśritena apāśritābhyām apāśritaiḥ
Dativeapāśritāya apāśritābhyām apāśritebhyaḥ
Ablativeapāśritāt apāśritābhyām apāśritebhyaḥ
Genitiveapāśritasya apāśritayoḥ apāśritānām
Locativeapāśrite apāśritayoḥ apāśriteṣu

Compound apāśrita -

Adverb -apāśritam -apāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria