Declension table of apāśrita

Deva

MasculineSingularDualPlural
Nominativeapāśritaḥ apāśritau apāśritāḥ
Vocativeapāśrita apāśritau apāśritāḥ
Accusativeapāśritam apāśritau apāśritān
Instrumentalapāśritena apāśritābhyām apāśritaiḥ apāśritebhiḥ
Dativeapāśritāya apāśritābhyām apāśritebhyaḥ
Ablativeapāśritāt apāśritābhyām apāśritebhyaḥ
Genitiveapāśritasya apāśritayoḥ apāśritānām
Locativeapāśrite apāśritayoḥ apāśriteṣu

Compound apāśrita -

Adverb -apāśritam -apāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria