सुबन्तावली अपारमार्थिक

Roma

पुमान्एकद्विबहु
प्रथमाअपारमार्थिकः अपारमार्थिकौ अपारमार्थिकाः
सम्बोधनम्अपारमार्थिक अपारमार्थिकौ अपारमार्थिकाः
द्वितीयाअपारमार्थिकम् अपारमार्थिकौ अपारमार्थिकान्
तृतीयाअपारमार्थिकेन अपारमार्थिकाभ्याम् अपारमार्थिकैः अपारमार्थिकेभिः
चतुर्थीअपारमार्थिकाय अपारमार्थिकाभ्याम् अपारमार्थिकेभ्यः
पञ्चमीअपारमार्थिकात् अपारमार्थिकाभ्याम् अपारमार्थिकेभ्यः
षष्ठीअपारमार्थिकस्य अपारमार्थिकयोः अपारमार्थिकानाम्
सप्तमीअपारमार्थिके अपारमार्थिकयोः अपारमार्थिकेषु

समास अपारमार्थिक

अव्यय ॰अपारमार्थिकम् ॰अपारमार्थिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria