Declension table of apāpa

Deva

NeuterSingularDualPlural
Nominativeapāpam apāpe apāpāni
Vocativeapāpa apāpe apāpāni
Accusativeapāpam apāpe apāpāni
Instrumentalapāpena apāpābhyām apāpaiḥ
Dativeapāpāya apāpābhyām apāpebhyaḥ
Ablativeapāpāt apāpābhyām apāpebhyaḥ
Genitiveapāpasya apāpayoḥ apāpānām
Locativeapāpe apāpayoḥ apāpeṣu

Compound apāpa -

Adverb -apāpam -apāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria