Declension table of apākariṣṇu

Deva

MasculineSingularDualPlural
Nominativeapākariṣṇuḥ apākariṣṇū apākariṣṇavaḥ
Vocativeapākariṣṇo apākariṣṇū apākariṣṇavaḥ
Accusativeapākariṣṇum apākariṣṇū apākariṣṇūn
Instrumentalapākariṣṇunā apākariṣṇubhyām apākariṣṇubhiḥ
Dativeapākariṣṇave apākariṣṇubhyām apākariṣṇubhyaḥ
Ablativeapākariṣṇoḥ apākariṣṇubhyām apākariṣṇubhyaḥ
Genitiveapākariṣṇoḥ apākariṣṇvoḥ apākariṣṇūnām
Locativeapākariṣṇau apākariṣṇvoḥ apākariṣṇuṣu

Compound apākariṣṇu -

Adverb -apākariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria