Declension table of ?apāṅktyopahatā

Deva

FeminineSingularDualPlural
Nominativeapāṅktyopahatā apāṅktyopahate apāṅktyopahatāḥ
Vocativeapāṅktyopahate apāṅktyopahate apāṅktyopahatāḥ
Accusativeapāṅktyopahatām apāṅktyopahate apāṅktyopahatāḥ
Instrumentalapāṅktyopahatayā apāṅktyopahatābhyām apāṅktyopahatābhiḥ
Dativeapāṅktyopahatāyai apāṅktyopahatābhyām apāṅktyopahatābhyaḥ
Ablativeapāṅktyopahatāyāḥ apāṅktyopahatābhyām apāṅktyopahatābhyaḥ
Genitiveapāṅktyopahatāyāḥ apāṅktyopahatayoḥ apāṅktyopahatānām
Locativeapāṅktyopahatāyām apāṅktyopahatayoḥ apāṅktyopahatāsu

Adverb -apāṅktyopahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria