सुबन्तावली ?अपाङ्क्त्योपहता

Roma

स्त्रीएकद्विबहु
प्रथमाअपाङ्क्त्योपहता अपाङ्क्त्योपहते अपाङ्क्त्योपहताः
सम्बोधनम्अपाङ्क्त्योपहते अपाङ्क्त्योपहते अपाङ्क्त्योपहताः
द्वितीयाअपाङ्क्त्योपहताम् अपाङ्क्त्योपहते अपाङ्क्त्योपहताः
तृतीयाअपाङ्क्त्योपहतया अपाङ्क्त्योपहताभ्याम् अपाङ्क्त्योपहताभिः
चतुर्थीअपाङ्क्त्योपहतायै अपाङ्क्त्योपहताभ्याम् अपाङ्क्त्योपहताभ्यः
पञ्चमीअपाङ्क्त्योपहतायाः अपाङ्क्त्योपहताभ्याम् अपाङ्क्त्योपहताभ्यः
षष्ठीअपाङ्क्त्योपहतायाः अपाङ्क्त्योपहतयोः अपाङ्क्त्योपहतानाम्
सप्तमीअपाङ्क्त्योपहतायाम् अपाङ्क्त्योपहतयोः अपाङ्क्त्योपहतासु

अव्यय ॰अपाङ्क्त्योपहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria