Declension table of apāṅkteya

Deva

MasculineSingularDualPlural
Nominativeapāṅkteyaḥ apāṅkteyau apāṅkteyāḥ
Vocativeapāṅkteya apāṅkteyau apāṅkteyāḥ
Accusativeapāṅkteyam apāṅkteyau apāṅkteyān
Instrumentalapāṅkteyena apāṅkteyābhyām apāṅkteyaiḥ apāṅkteyebhiḥ
Dativeapāṅkteyāya apāṅkteyābhyām apāṅkteyebhyaḥ
Ablativeapāṅkteyāt apāṅkteyābhyām apāṅkteyebhyaḥ
Genitiveapāṅkteyasya apāṅkteyayoḥ apāṅkteyānām
Locativeapāṅkteye apāṅkteyayoḥ apāṅkteyeṣu

Compound apāṅkteya -

Adverb -apāṅkteyam -apāṅkteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria