Declension table of apāṇipāda

Deva

NeuterSingularDualPlural
Nominativeapāṇipādam apāṇipāde apāṇipādāni
Vocativeapāṇipāda apāṇipāde apāṇipādāni
Accusativeapāṇipādam apāṇipāde apāṇipādāni
Instrumentalapāṇipādena apāṇipādābhyām apāṇipādaiḥ
Dativeapāṇipādāya apāṇipādābhyām apāṇipādebhyaḥ
Ablativeapāṇipādāt apāṇipādābhyām apāṇipādebhyaḥ
Genitiveapāṇipādasya apāṇipādayoḥ apāṇipādānām
Locativeapāṇipāde apāṇipādayoḥ apāṇipādeṣu

Compound apāṇipāda -

Adverb -apāṇipādam -apāṇipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria