Declension table of apāṇipāda

Deva

MasculineSingularDualPlural
Nominativeapāṇipādaḥ apāṇipādau apāṇipādāḥ
Vocativeapāṇipāda apāṇipādau apāṇipādāḥ
Accusativeapāṇipādam apāṇipādau apāṇipādān
Instrumentalapāṇipādena apāṇipādābhyām apāṇipādaiḥ apāṇipādebhiḥ
Dativeapāṇipādāya apāṇipādābhyām apāṇipādebhyaḥ
Ablativeapāṇipādāt apāṇipādābhyām apāṇipādebhyaḥ
Genitiveapāṇipādasya apāṇipādayoḥ apāṇipādānām
Locativeapāṇipāde apāṇipādayoḥ apāṇipādeṣu

Compound apāṇipāda -

Adverb -apāṇipādam -apāṇipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria