Declension table of apāṇinīyapramāṇatā

Deva

FeminineSingularDualPlural
Nominativeapāṇinīyapramāṇatā apāṇinīyapramāṇate apāṇinīyapramāṇatāḥ
Vocativeapāṇinīyapramāṇate apāṇinīyapramāṇate apāṇinīyapramāṇatāḥ
Accusativeapāṇinīyapramāṇatām apāṇinīyapramāṇate apāṇinīyapramāṇatāḥ
Instrumentalapāṇinīyapramāṇatayā apāṇinīyapramāṇatābhyām apāṇinīyapramāṇatābhiḥ
Dativeapāṇinīyapramāṇatāyai apāṇinīyapramāṇatābhyām apāṇinīyapramāṇatābhyaḥ
Ablativeapāṇinīyapramāṇatāyāḥ apāṇinīyapramāṇatābhyām apāṇinīyapramāṇatābhyaḥ
Genitiveapāṇinīyapramāṇatāyāḥ apāṇinīyapramāṇatayoḥ apāṇinīyapramāṇatānām
Locativeapāṇinīyapramāṇatāyām apāṇinīyapramāṇatayoḥ apāṇinīyapramāṇatāsu

Adverb -apāṇinīyapramāṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria