Declension table of anyavāpa

Deva

MasculineSingularDualPlural
Nominativeanyavāpaḥ anyavāpau anyavāpāḥ
Vocativeanyavāpa anyavāpau anyavāpāḥ
Accusativeanyavāpam anyavāpau anyavāpān
Instrumentalanyavāpena anyavāpābhyām anyavāpaiḥ anyavāpebhiḥ
Dativeanyavāpāya anyavāpābhyām anyavāpebhyaḥ
Ablativeanyavāpāt anyavāpābhyām anyavāpebhyaḥ
Genitiveanyavāpasya anyavāpayoḥ anyavāpānām
Locativeanyavāpe anyavāpayoḥ anyavāpeṣu

Compound anyavāpa -

Adverb -anyavāpam -anyavāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria