सुबन्तावली अन्यतोद्वार

Roma

पुमान्एकद्विबहु
प्रथमाअन्यतोद्वारः अन्यतोद्वारौ अन्यतोद्वाराः
सम्बोधनम्अन्यतोद्वार अन्यतोद्वारौ अन्यतोद्वाराः
द्वितीयाअन्यतोद्वारम् अन्यतोद्वारौ अन्यतोद्वारान्
तृतीयाअन्यतोद्वारेण अन्यतोद्वाराभ्याम् अन्यतोद्वारैः अन्यतोद्वारेभिः
चतुर्थीअन्यतोद्वाराय अन्यतोद्वाराभ्याम् अन्यतोद्वारेभ्यः
पञ्चमीअन्यतोद्वारात् अन्यतोद्वाराभ्याम् अन्यतोद्वारेभ्यः
षष्ठीअन्यतोद्वारस्य अन्यतोद्वारयोः अन्यतोद्वाराणाम्
सप्तमीअन्यतोद्वारे अन्यतोद्वारयोः अन्यतोद्वारेषु

समास अन्यतोद्वार

अव्यय ॰अन्यतोद्वारम् ॰अन्यतोद्वारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria