Declension table of anyathāsiddha

Deva

MasculineSingularDualPlural
Nominativeanyathāsiddhaḥ anyathāsiddhau anyathāsiddhāḥ
Vocativeanyathāsiddha anyathāsiddhau anyathāsiddhāḥ
Accusativeanyathāsiddham anyathāsiddhau anyathāsiddhān
Instrumentalanyathāsiddhena anyathāsiddhābhyām anyathāsiddhaiḥ
Dativeanyathāsiddhāya anyathāsiddhābhyām anyathāsiddhebhyaḥ
Ablativeanyathāsiddhāt anyathāsiddhābhyām anyathāsiddhebhyaḥ
Genitiveanyathāsiddhasya anyathāsiddhayoḥ anyathāsiddhānām
Locativeanyathāsiddhe anyathāsiddhayoḥ anyathāsiddheṣu

Compound anyathāsiddha -

Adverb -anyathāsiddham -anyathāsiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria