Declension table of anyataḥkṣṇut

Deva

NeuterSingularDualPlural
Nominativeanyataḥkṣṇut anyataḥkṣṇutī anyataḥkṣṇunti
Vocativeanyataḥkṣṇut anyataḥkṣṇutī anyataḥkṣṇunti
Accusativeanyataḥkṣṇut anyataḥkṣṇutī anyataḥkṣṇunti
Instrumentalanyataḥkṣṇutā anyataḥkṣṇudbhyām anyataḥkṣṇudbhiḥ
Dativeanyataḥkṣṇute anyataḥkṣṇudbhyām anyataḥkṣṇudbhyaḥ
Ablativeanyataḥkṣṇutaḥ anyataḥkṣṇudbhyām anyataḥkṣṇudbhyaḥ
Genitiveanyataḥkṣṇutaḥ anyataḥkṣṇutoḥ anyataḥkṣṇutām
Locativeanyataḥkṣṇuti anyataḥkṣṇutoḥ anyataḥkṣṇutsu

Compound anyataḥkṣṇut -

Adverb -anyataḥkṣṇut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria