सुबन्तावली अन्यतःक्ष्णुत्

Roma

पुमान्एकद्विबहु
प्रथमाअन्यतःक्ष्णुत् अन्यतःक्ष्णुतौ अन्यतःक्ष्णुतः
सम्बोधनम्अन्यतःक्ष्णुत् अन्यतःक्ष्णुतौ अन्यतःक्ष्णुतः
द्वितीयाअन्यतःक्ष्णुतम् अन्यतःक्ष्णुतौ अन्यतःक्ष्णुतः
तृतीयाअन्यतःक्ष्णुता अन्यतःक्ष्णुद्भ्याम् अन्यतःक्ष्णुद्भिः
चतुर्थीअन्यतःक्ष्णुते अन्यतःक्ष्णुद्भ्याम् अन्यतःक्ष्णुद्भ्यः
पञ्चमीअन्यतःक्ष्णुतः अन्यतःक्ष्णुद्भ्याम् अन्यतःक्ष्णुद्भ्यः
षष्ठीअन्यतःक्ष्णुतः अन्यतःक्ष्णुतोः अन्यतःक्ष्णुताम्
सप्तमीअन्यतःक्ष्णुति अन्यतःक्ष्णुतोः अन्यतःक्ष्णुत्सु

समास अन्यतःक्ष्णुत्

अव्यय ॰अन्यतःक्ष्णुत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria