Declension table of ?anyasaṅgama

Deva

MasculineSingularDualPlural
Nominativeanyasaṅgamaḥ anyasaṅgamau anyasaṅgamāḥ
Vocativeanyasaṅgama anyasaṅgamau anyasaṅgamāḥ
Accusativeanyasaṅgamam anyasaṅgamau anyasaṅgamān
Instrumentalanyasaṅgamena anyasaṅgamābhyām anyasaṅgamaiḥ anyasaṅgamebhiḥ
Dativeanyasaṅgamāya anyasaṅgamābhyām anyasaṅgamebhyaḥ
Ablativeanyasaṅgamāt anyasaṅgamābhyām anyasaṅgamebhyaḥ
Genitiveanyasaṅgamasya anyasaṅgamayoḥ anyasaṅgamānām
Locativeanyasaṅgame anyasaṅgamayoḥ anyasaṅgameṣu

Compound anyasaṅgama -

Adverb -anyasaṅgamam -anyasaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria