सुबन्तावली ?अन्यसङ्गम

Roma

पुमान्एकद्विबहु
प्रथमाअन्यसङ्गमः अन्यसङ्गमौ अन्यसङ्गमाः
सम्बोधनम्अन्यसङ्गम अन्यसङ्गमौ अन्यसङ्गमाः
द्वितीयाअन्यसङ्गमम् अन्यसङ्गमौ अन्यसङ्गमान्
तृतीयाअन्यसङ्गमेन अन्यसङ्गमाभ्याम् अन्यसङ्गमैः अन्यसङ्गमेभिः
चतुर्थीअन्यसङ्गमाय अन्यसङ्गमाभ्याम् अन्यसङ्गमेभ्यः
पञ्चमीअन्यसङ्गमात् अन्यसङ्गमाभ्याम् अन्यसङ्गमेभ्यः
षष्ठीअन्यसङ्गमस्य अन्यसङ्गमयोः अन्यसङ्गमानाम्
सप्तमीअन्यसङ्गमे अन्यसङ्गमयोः अन्यसङ्गमेषु

समास अन्यसङ्गम

अव्यय ॰अन्यसङ्गमम् ॰अन्यसङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria